A 977-7 Karpūrastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 977/7
Title: Karpūrastotra
Dimensions: 27.2 x 10.7 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/466
Remarks:


Reel No. A 977-7 Inventory No. 30669

Title Karpūrastotra

Remarks ascribed in the colophon to the Gandharvatantra

Author ascribed in the colophon to Mahākāla

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 22.2 x 10.7 cm

Folios 3

Lines per Folio 7

Foliation figures in the lower right-hand margin of the verso;

śyāmā, kṛṣṇā or dakṣiṇā is written to the left of the folio number.

Place of Deposit NAK

Accession No. 1/466

Manuscript Features

śivaśikhisitabhāvaṃ paṃcamīyakṣarākhyāṃ

dvitīyam idam apūrvaṃ bījam ugraṃ prabhāyāḥ

kṣaṇam api ramaṇīnāṃ maṃḍalāṃtarvibhāvya

kṣapayati duradṛṣṭaṃ vādirāṅgāyateśaḥ 1

sa jayati ripuvargān vādirājān vivāde

laghayati ramaṇīnāṃ cittacaurāc cirāyuḥ

kavayati kavirā/// (fol. 3v, 5–7)

Excerpts

Beginning

śrīkṛṣṇaprabhānaṃdanāthasvagurave namaḥ || ||

karpūraṃ madhyamāṃtyasvarapararahitaṃ sveṃduvāmā[[kṣi]]yuktaṃ

bījaṃ te mātar eta(!) tripuraharavadhū triḥkṛtaṃ ye japaṃti,

teṣāṃ gadyāni padyāni ca mukhakuharād u⟨r⟩llasaṃt[y] eva vācaḥ svacchaṃdadhvāṃtadhārādhararucirucire sarvasiddhiṃ gatānāṃ 1 (fol. 1v, 1–2)

End

kuraṃgākṣīvṛṃdaṃ tam anusarati premataralaṃ

vaśas tasya kṣoṇīpatir api kuberapratinidhiḥ

ripuḥ kārāgāraṃ kalayati ca tat kelikalayā

ciraṃ jīvanmuktaḥ prabhavati sa bhaktaḥ pratijanuḥ 22 || ||

Colophon

iti śrīgaṃdharvataṃtre mahākālakṛtaṃ karpūrākhyaṃ stotraṃ samāptaṃ || || || (fol. 3v, 5)

Microfilm Details

Reel No. A 977/7

Date of Filming 20-01-1985

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 16-11-2004

Bibliography