A 977-7 Karpūrastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 977/7
Title: Karpūrastotra
Dimensions: 27.2 x 10.7 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/466
Remarks:
Reel No. A 977-7 Inventory No. 30669
Title Karpūrastotra
Remarks ascribed in the colophon to the Gandharvatantra
Author ascribed in the colophon to Mahākāla
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 22.2 x 10.7 cm
Folios 3
Lines per Folio 7
Foliation figures in the lower right-hand margin of the verso;
śyāmā, kṛṣṇā or dakṣiṇā is written to the left of the folio number.
Place of Deposit NAK
Accession No. 1/466
Manuscript Features
śivaśikhisitabhāvaṃ paṃcamīyakṣarākhyāṃ
dvitīyam idam apūrvaṃ bījam ugraṃ prabhāyāḥ
kṣaṇam api ramaṇīnāṃ maṃḍalāṃtarvibhāvya
kṣapayati duradṛṣṭaṃ vādirāṅgāyateśaḥ 1
sa jayati ripuvargān vādirājān vivāde
laghayati ramaṇīnāṃ cittacaurāc cirāyuḥ
kavayati kavirā/// (fol. 3v, 5–7)
Excerpts
Beginning
śrīkṛṣṇaprabhānaṃdanāthasvagurave namaḥ || ||
karpūraṃ madhyamāṃtyasvarapararahitaṃ sveṃduvāmā[[kṣi]]yuktaṃ
bījaṃ te mātar eta(!) tripuraharavadhū triḥkṛtaṃ ye japaṃti,
teṣāṃ gadyāni padyāni ca mukhakuharād u⟨r⟩llasaṃt[y] eva vācaḥ svacchaṃdadhvāṃtadhārādhararucirucire sarvasiddhiṃ gatānāṃ 1 (fol. 1v, 1–2)
End
kuraṃgākṣīvṛṃdaṃ tam anusarati premataralaṃ
vaśas tasya kṣoṇīpatir api kuberapratinidhiḥ
ripuḥ kārāgāraṃ kalayati ca tat kelikalayā
ciraṃ jīvanmuktaḥ prabhavati sa bhaktaḥ pratijanuḥ 22 || ||
Colophon
iti śrīgaṃdharvataṃtre mahākālakṛtaṃ karpūrākhyaṃ stotraṃ samāptaṃ || || || (fol. 3v, 5)
Microfilm Details
Reel No. A 977/7
Date of Filming 20-01-1985
Exposures 3
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 16-11-2004
Bibliography